Declension table of ?vātavahakā

Deva

FeminineSingularDualPlural
Nominativevātavahakā vātavahake vātavahakāḥ
Vocativevātavahake vātavahake vātavahakāḥ
Accusativevātavahakām vātavahake vātavahakāḥ
Instrumentalvātavahakayā vātavahakābhyām vātavahakābhiḥ
Dativevātavahakāyai vātavahakābhyām vātavahakābhyaḥ
Ablativevātavahakāyāḥ vātavahakābhyām vātavahakābhyaḥ
Genitivevātavahakāyāḥ vātavahakayoḥ vātavahakānām
Locativevātavahakāyām vātavahakayoḥ vātavahakāsu

Adverb -vātavahakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria