Declension table of ?vātavṛddhi

Deva

FeminineSingularDualPlural
Nominativevātavṛddhiḥ vātavṛddhī vātavṛddhayaḥ
Vocativevātavṛddhe vātavṛddhī vātavṛddhayaḥ
Accusativevātavṛddhim vātavṛddhī vātavṛddhīḥ
Instrumentalvātavṛddhyā vātavṛddhibhyām vātavṛddhibhiḥ
Dativevātavṛddhyai vātavṛddhaye vātavṛddhibhyām vātavṛddhibhyaḥ
Ablativevātavṛddhyāḥ vātavṛddheḥ vātavṛddhibhyām vātavṛddhibhyaḥ
Genitivevātavṛddhyāḥ vātavṛddheḥ vātavṛddhyoḥ vātavṛddhīnām
Locativevātavṛddhyām vātavṛddhau vātavṛddhyoḥ vātavṛddhiṣu

Compound vātavṛddhi -

Adverb -vātavṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria