Declension table of ?vātavṛṣṭi

Deva

FeminineSingularDualPlural
Nominativevātavṛṣṭiḥ vātavṛṣṭī vātavṛṣṭayaḥ
Vocativevātavṛṣṭe vātavṛṣṭī vātavṛṣṭayaḥ
Accusativevātavṛṣṭim vātavṛṣṭī vātavṛṣṭīḥ
Instrumentalvātavṛṣṭyā vātavṛṣṭibhyām vātavṛṣṭibhiḥ
Dativevātavṛṣṭyai vātavṛṣṭaye vātavṛṣṭibhyām vātavṛṣṭibhyaḥ
Ablativevātavṛṣṭyāḥ vātavṛṣṭeḥ vātavṛṣṭibhyām vātavṛṣṭibhyaḥ
Genitivevātavṛṣṭyāḥ vātavṛṣṭeḥ vātavṛṣṭyoḥ vātavṛṣṭīnām
Locativevātavṛṣṭyām vātavṛṣṭau vātavṛṣṭyoḥ vātavṛṣṭiṣu

Compound vātavṛṣṭi -

Adverb -vātavṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria