Declension table of ?vātasañcāra

Deva

MasculineSingularDualPlural
Nominativevātasañcāraḥ vātasañcārau vātasañcārāḥ
Vocativevātasañcāra vātasañcārau vātasañcārāḥ
Accusativevātasañcāram vātasañcārau vātasañcārān
Instrumentalvātasañcāreṇa vātasañcārābhyām vātasañcāraiḥ vātasañcārebhiḥ
Dativevātasañcārāya vātasañcārābhyām vātasañcārebhyaḥ
Ablativevātasañcārāt vātasañcārābhyām vātasañcārebhyaḥ
Genitivevātasañcārasya vātasañcārayoḥ vātasañcārāṇām
Locativevātasañcāre vātasañcārayoḥ vātasañcāreṣu

Compound vātasañcāra -

Adverb -vātasañcāram -vātasañcārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria