Declension table of ?vātarogin

Deva

MasculineSingularDualPlural
Nominativevātarogī vātarogiṇau vātarogiṇaḥ
Vocativevātarogin vātarogiṇau vātarogiṇaḥ
Accusativevātarogiṇam vātarogiṇau vātarogiṇaḥ
Instrumentalvātarogiṇā vātarogibhyām vātarogibhiḥ
Dativevātarogiṇe vātarogibhyām vātarogibhyaḥ
Ablativevātarogiṇaḥ vātarogibhyām vātarogibhyaḥ
Genitivevātarogiṇaḥ vātarogiṇoḥ vātarogiṇām
Locativevātarogiṇi vātarogiṇoḥ vātarogiṣu

Compound vātarogi -

Adverb -vātarogi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria