Declension table of ?vātareṇusuvarṇā

Deva

FeminineSingularDualPlural
Nominativevātareṇusuvarṇā vātareṇusuvarṇe vātareṇusuvarṇāḥ
Vocativevātareṇusuvarṇe vātareṇusuvarṇe vātareṇusuvarṇāḥ
Accusativevātareṇusuvarṇām vātareṇusuvarṇe vātareṇusuvarṇāḥ
Instrumentalvātareṇusuvarṇayā vātareṇusuvarṇābhyām vātareṇusuvarṇābhiḥ
Dativevātareṇusuvarṇāyai vātareṇusuvarṇābhyām vātareṇusuvarṇābhyaḥ
Ablativevātareṇusuvarṇāyāḥ vātareṇusuvarṇābhyām vātareṇusuvarṇābhyaḥ
Genitivevātareṇusuvarṇāyāḥ vātareṇusuvarṇayoḥ vātareṇusuvarṇānām
Locativevātareṇusuvarṇāyām vātareṇusuvarṇayoḥ vātareṇusuvarṇāsu

Adverb -vātareṇusuvarṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria