Declension table of ?vātarajju

Deva

FeminineSingularDualPlural
Nominativevātarajjuḥ vātarajjū vātarajjavaḥ
Vocativevātarajjo vātarajjū vātarajjavaḥ
Accusativevātarajjum vātarajjū vātarajjūḥ
Instrumentalvātarajjvā vātarajjubhyām vātarajjubhiḥ
Dativevātarajjvai vātarajjave vātarajjubhyām vātarajjubhyaḥ
Ablativevātarajjvāḥ vātarajjoḥ vātarajjubhyām vātarajjubhyaḥ
Genitivevātarajjvāḥ vātarajjoḥ vātarajjvoḥ vātarajjūnām
Locativevātarajjvām vātarajjau vātarajjvoḥ vātarajjuṣu

Compound vātarajju -

Adverb -vātarajju

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria