Declension table of ?vātaraṅga

Deva

MasculineSingularDualPlural
Nominativevātaraṅgaḥ vātaraṅgau vātaraṅgāḥ
Vocativevātaraṅga vātaraṅgau vātaraṅgāḥ
Accusativevātaraṅgam vātaraṅgau vātaraṅgān
Instrumentalvātaraṅgeṇa vātaraṅgābhyām vātaraṅgaiḥ vātaraṅgebhiḥ
Dativevātaraṅgāya vātaraṅgābhyām vātaraṅgebhyaḥ
Ablativevātaraṅgāt vātaraṅgābhyām vātaraṅgebhyaḥ
Genitivevātaraṅgasya vātaraṅgayoḥ vātaraṅgāṇām
Locativevātaraṅge vātaraṅgayoḥ vātaraṅgeṣu

Compound vātaraṅga -

Adverb -vātaraṅgam -vātaraṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria