Declension table of ?vātaraṃhasā

Deva

FeminineSingularDualPlural
Nominativevātaraṃhasā vātaraṃhase vātaraṃhasāḥ
Vocativevātaraṃhase vātaraṃhase vātaraṃhasāḥ
Accusativevātaraṃhasām vātaraṃhase vātaraṃhasāḥ
Instrumentalvātaraṃhasayā vātaraṃhasābhyām vātaraṃhasābhiḥ
Dativevātaraṃhasāyai vātaraṃhasābhyām vātaraṃhasābhyaḥ
Ablativevātaraṃhasāyāḥ vātaraṃhasābhyām vātaraṃhasābhyaḥ
Genitivevātaraṃhasāyāḥ vātaraṃhasayoḥ vātaraṃhasānām
Locativevātaraṃhasāyām vātaraṃhasayoḥ vātaraṃhasāsu

Adverb -vātaraṃhasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria