Declension table of ?vātapū

Deva

NeuterSingularDualPlural
Nominativevātapu vātapunī vātapūni
Vocativevātapu vātapunī vātapūni
Accusativevātapu vātapunī vātapūni
Instrumentalvātapunā vātapubhyām vātapubhiḥ
Dativevātapune vātapubhyām vātapubhyaḥ
Ablativevātapunaḥ vātapubhyām vātapubhyaḥ
Genitivevātapunaḥ vātapunoḥ vātapūnām
Locativevātapuni vātapunoḥ vātapuṣu

Compound vātapu -

Adverb -vātapu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria