Declension table of ?vātapramehacikitsā

Deva

FeminineSingularDualPlural
Nominativevātapramehacikitsā vātapramehacikitse vātapramehacikitsāḥ
Vocativevātapramehacikitse vātapramehacikitse vātapramehacikitsāḥ
Accusativevātapramehacikitsām vātapramehacikitse vātapramehacikitsāḥ
Instrumentalvātapramehacikitsayā vātapramehacikitsābhyām vātapramehacikitsābhiḥ
Dativevātapramehacikitsāyai vātapramehacikitsābhyām vātapramehacikitsābhyaḥ
Ablativevātapramehacikitsāyāḥ vātapramehacikitsābhyām vātapramehacikitsābhyaḥ
Genitivevātapramehacikitsāyāḥ vātapramehacikitsayoḥ vātapramehacikitsānām
Locativevātapramehacikitsāyām vātapramehacikitsayoḥ vātapramehacikitsāsu

Adverb -vātapramehacikitsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria