Declension table of ?vātapittajaśūla

Deva

NeuterSingularDualPlural
Nominativevātapittajaśūlam vātapittajaśūle vātapittajaśūlāni
Vocativevātapittajaśūla vātapittajaśūle vātapittajaśūlāni
Accusativevātapittajaśūlam vātapittajaśūle vātapittajaśūlāni
Instrumentalvātapittajaśūlena vātapittajaśūlābhyām vātapittajaśūlaiḥ
Dativevātapittajaśūlāya vātapittajaśūlābhyām vātapittajaśūlebhyaḥ
Ablativevātapittajaśūlāt vātapittajaśūlābhyām vātapittajaśūlebhyaḥ
Genitivevātapittajaśūlasya vātapittajaśūlayoḥ vātapittajaśūlānām
Locativevātapittajaśūle vātapittajaśūlayoḥ vātapittajaśūleṣu

Compound vātapittajaśūla -

Adverb -vātapittajaśūlam -vātapittajaśūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria