Declension table of ?vātapāta

Deva

MasculineSingularDualPlural
Nominativevātapātaḥ vātapātau vātapātāḥ
Vocativevātapāta vātapātau vātapātāḥ
Accusativevātapātam vātapātau vātapātān
Instrumentalvātapātena vātapātābhyām vātapātaiḥ vātapātebhiḥ
Dativevātapātāya vātapātābhyām vātapātebhyaḥ
Ablativevātapātāt vātapātābhyām vātapātebhyaḥ
Genitivevātapātasya vātapātayoḥ vātapātānām
Locativevātapāte vātapātayoḥ vātapāteṣu

Compound vātapāta -

Adverb -vātapātam -vātapātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria