Declension table of ?vātameha

Deva

MasculineSingularDualPlural
Nominativevātamehaḥ vātamehau vātamehāḥ
Vocativevātameha vātamehau vātamehāḥ
Accusativevātameham vātamehau vātamehān
Instrumentalvātamehena vātamehābhyām vātamehaiḥ vātamehebhiḥ
Dativevātamehāya vātamehābhyām vātamehebhyaḥ
Ablativevātamehāt vātamehābhyām vātamehebhyaḥ
Genitivevātamehasya vātamehayoḥ vātamehānām
Locativevātamehe vātamehayoḥ vātameheṣu

Compound vātameha -

Adverb -vātameham -vātamehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria