Declension table of ?vātalamaṇḍalī

Deva

FeminineSingularDualPlural
Nominativevātalamaṇḍalī vātalamaṇḍalyau vātalamaṇḍalyaḥ
Vocativevātalamaṇḍali vātalamaṇḍalyau vātalamaṇḍalyaḥ
Accusativevātalamaṇḍalīm vātalamaṇḍalyau vātalamaṇḍalīḥ
Instrumentalvātalamaṇḍalyā vātalamaṇḍalībhyām vātalamaṇḍalībhiḥ
Dativevātalamaṇḍalyai vātalamaṇḍalībhyām vātalamaṇḍalībhyaḥ
Ablativevātalamaṇḍalyāḥ vātalamaṇḍalībhyām vātalamaṇḍalībhyaḥ
Genitivevātalamaṇḍalyāḥ vātalamaṇḍalyoḥ vātalamaṇḍalīnām
Locativevātalamaṇḍalyām vātalamaṇḍalyoḥ vātalamaṇḍalīṣu

Compound vātalamaṇḍali - vātalamaṇḍalī -

Adverb -vātalamaṇḍali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria