Declension table of ?vātalā

Deva

FeminineSingularDualPlural
Nominativevātalā vātale vātalāḥ
Vocativevātale vātale vātalāḥ
Accusativevātalām vātale vātalāḥ
Instrumentalvātalayā vātalābhyām vātalābhiḥ
Dativevātalāyai vātalābhyām vātalābhyaḥ
Ablativevātalāyāḥ vātalābhyām vātalābhyaḥ
Genitivevātalāyāḥ vātalayoḥ vātalānām
Locativevātalāyām vātalayoḥ vātalāsu

Adverb -vātalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria