Declension table of ?vātaketu

Deva

MasculineSingularDualPlural
Nominativevātaketuḥ vātaketū vātaketavaḥ
Vocativevātaketo vātaketū vātaketavaḥ
Accusativevātaketum vātaketū vātaketūn
Instrumentalvātaketunā vātaketubhyām vātaketubhiḥ
Dativevātaketave vātaketubhyām vātaketubhyaḥ
Ablativevātaketoḥ vātaketubhyām vātaketubhyaḥ
Genitivevātaketoḥ vātaketvoḥ vātaketūnām
Locativevātaketau vātaketvoḥ vātaketuṣu

Compound vātaketu -

Adverb -vātaketu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria