Declension table of ?vātajavā

Deva

FeminineSingularDualPlural
Nominativevātajavā vātajave vātajavāḥ
Vocativevātajave vātajave vātajavāḥ
Accusativevātajavām vātajave vātajavāḥ
Instrumentalvātajavayā vātajavābhyām vātajavābhiḥ
Dativevātajavāyai vātajavābhyām vātajavābhyaḥ
Ablativevātajavāyāḥ vātajavābhyām vātajavābhyaḥ
Genitivevātajavāyāḥ vātajavayoḥ vātajavānām
Locativevātajavāyām vātajavayoḥ vātajavāsu

Adverb -vātajavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria