Declension table of ?vātajava

Deva

MasculineSingularDualPlural
Nominativevātajavaḥ vātajavau vātajavāḥ
Vocativevātajava vātajavau vātajavāḥ
Accusativevātajavam vātajavau vātajavān
Instrumentalvātajavena vātajavābhyām vātajavaiḥ vātajavebhiḥ
Dativevātajavāya vātajavābhyām vātajavebhyaḥ
Ablativevātajavāt vātajavābhyām vātajavebhyaḥ
Genitivevātajavasya vātajavayoḥ vātajavānām
Locativevātajave vātajavayoḥ vātajaveṣu

Compound vātajava -

Adverb -vātajavam -vātajavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria