Declension table of ?vātaja

Deva

NeuterSingularDualPlural
Nominativevātajam vātaje vātajāni
Vocativevātaja vātaje vātajāni
Accusativevātajam vātaje vātajāni
Instrumentalvātajena vātajābhyām vātajaiḥ
Dativevātajāya vātajābhyām vātajebhyaḥ
Ablativevātajāt vātajābhyām vātajebhyaḥ
Genitivevātajasya vātajayoḥ vātajānām
Locativevātaje vātajayoḥ vātajeṣu

Compound vātaja -

Adverb -vātajam -vātajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria