Declension table of ?vātaikabhakṣa

Deva

NeuterSingularDualPlural
Nominativevātaikabhakṣam vātaikabhakṣe vātaikabhakṣāṇi
Vocativevātaikabhakṣa vātaikabhakṣe vātaikabhakṣāṇi
Accusativevātaikabhakṣam vātaikabhakṣe vātaikabhakṣāṇi
Instrumentalvātaikabhakṣeṇa vātaikabhakṣābhyām vātaikabhakṣaiḥ
Dativevātaikabhakṣāya vātaikabhakṣābhyām vātaikabhakṣebhyaḥ
Ablativevātaikabhakṣāt vātaikabhakṣābhyām vātaikabhakṣebhyaḥ
Genitivevātaikabhakṣasya vātaikabhakṣayoḥ vātaikabhakṣāṇām
Locativevātaikabhakṣe vātaikabhakṣayoḥ vātaikabhakṣeṣu

Compound vātaikabhakṣa -

Adverb -vātaikabhakṣam -vātaikabhakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria