Declension table of ?vātahuḍā

Deva

FeminineSingularDualPlural
Nominativevātahuḍā vātahuḍe vātahuḍāḥ
Vocativevātahuḍe vātahuḍe vātahuḍāḥ
Accusativevātahuḍām vātahuḍe vātahuḍāḥ
Instrumentalvātahuḍayā vātahuḍābhyām vātahuḍābhiḥ
Dativevātahuḍāyai vātahuḍābhyām vātahuḍābhyaḥ
Ablativevātahuḍāyāḥ vātahuḍābhyām vātahuḍābhyaḥ
Genitivevātahuḍāyāḥ vātahuḍayoḥ vātahuḍānām
Locativevātahuḍāyām vātahuḍayoḥ vātahuḍāsu

Adverb -vātahuḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria