Declension table of ?vātahata

Deva

MasculineSingularDualPlural
Nominativevātahataḥ vātahatau vātahatāḥ
Vocativevātahata vātahatau vātahatāḥ
Accusativevātahatam vātahatau vātahatān
Instrumentalvātahatena vātahatābhyām vātahataiḥ vātahatebhiḥ
Dativevātahatāya vātahatābhyām vātahatebhyaḥ
Ablativevātahatāt vātahatābhyām vātahatebhyaḥ
Genitivevātahatasya vātahatayoḥ vātahatānām
Locativevātahate vātahatayoḥ vātahateṣu

Compound vātahata -

Adverb -vātahatam -vātahatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria