Declension table of ?vātagulma

Deva

MasculineSingularDualPlural
Nominativevātagulmaḥ vātagulmau vātagulmāḥ
Vocativevātagulma vātagulmau vātagulmāḥ
Accusativevātagulmam vātagulmau vātagulmān
Instrumentalvātagulmena vātagulmābhyām vātagulmaiḥ vātagulmebhiḥ
Dativevātagulmāya vātagulmābhyām vātagulmebhyaḥ
Ablativevātagulmāt vātagulmābhyām vātagulmebhyaḥ
Genitivevātagulmasya vātagulmayoḥ vātagulmānām
Locativevātagulme vātagulmayoḥ vātagulmeṣu

Compound vātagulma -

Adverb -vātagulmam -vātagulmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria