Declension table of ?vātadhvaja

Deva

MasculineSingularDualPlural
Nominativevātadhvajaḥ vātadhvajau vātadhvajāḥ
Vocativevātadhvaja vātadhvajau vātadhvajāḥ
Accusativevātadhvajam vātadhvajau vātadhvajān
Instrumentalvātadhvajena vātadhvajābhyām vātadhvajaiḥ vātadhvajebhiḥ
Dativevātadhvajāya vātadhvajābhyām vātadhvajebhyaḥ
Ablativevātadhvajāt vātadhvajābhyām vātadhvajebhyaḥ
Genitivevātadhvajasya vātadhvajayoḥ vātadhvajānām
Locativevātadhvaje vātadhvajayoḥ vātadhvajeṣu

Compound vātadhvaja -

Adverb -vātadhvajam -vātadhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria