Declension table of ?vātabhrajasā

Deva

FeminineSingularDualPlural
Nominativevātabhrajasā vātabhrajase vātabhrajasāḥ
Vocativevātabhrajase vātabhrajase vātabhrajasāḥ
Accusativevātabhrajasām vātabhrajase vātabhrajasāḥ
Instrumentalvātabhrajasayā vātabhrajasābhyām vātabhrajasābhiḥ
Dativevātabhrajasāyai vātabhrajasābhyām vātabhrajasābhyaḥ
Ablativevātabhrajasāyāḥ vātabhrajasābhyām vātabhrajasābhyaḥ
Genitivevātabhrajasāyāḥ vātabhrajasayoḥ vātabhrajasānām
Locativevātabhrajasāyām vātabhrajasayoḥ vātabhrajasāsu

Adverb -vātabhrajasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria