Declension table of ?vātabhakṣa

Deva

MasculineSingularDualPlural
Nominativevātabhakṣaḥ vātabhakṣau vātabhakṣāḥ
Vocativevātabhakṣa vātabhakṣau vātabhakṣāḥ
Accusativevātabhakṣam vātabhakṣau vātabhakṣān
Instrumentalvātabhakṣeṇa vātabhakṣābhyām vātabhakṣaiḥ vātabhakṣebhiḥ
Dativevātabhakṣāya vātabhakṣābhyām vātabhakṣebhyaḥ
Ablativevātabhakṣāt vātabhakṣābhyām vātabhakṣebhyaḥ
Genitivevātabhakṣasya vātabhakṣayoḥ vātabhakṣāṇām
Locativevātabhakṣe vātabhakṣayoḥ vātabhakṣeṣu

Compound vātabhakṣa -

Adverb -vātabhakṣam -vātabhakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria