Declension table of ?vātabalāsa

Deva

MasculineSingularDualPlural
Nominativevātabalāsaḥ vātabalāsau vātabalāsāḥ
Vocativevātabalāsa vātabalāsau vātabalāsāḥ
Accusativevātabalāsam vātabalāsau vātabalāsān
Instrumentalvātabalāsena vātabalāsābhyām vātabalāsaiḥ vātabalāsebhiḥ
Dativevātabalāsāya vātabalāsābhyām vātabalāsebhyaḥ
Ablativevātabalāsāt vātabalāsābhyām vātabalāsebhyaḥ
Genitivevātabalāsasya vātabalāsayoḥ vātabalāsānām
Locativevātabalāse vātabalāsayoḥ vātabalāseṣu

Compound vātabalāsa -

Adverb -vātabalāsam -vātabalāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria