Declension table of ?vātāśa

Deva

MasculineSingularDualPlural
Nominativevātāśaḥ vātāśau vātāśāḥ
Vocativevātāśa vātāśau vātāśāḥ
Accusativevātāśam vātāśau vātāśān
Instrumentalvātāśena vātāśābhyām vātāśaiḥ vātāśebhiḥ
Dativevātāśāya vātāśābhyām vātāśebhyaḥ
Ablativevātāśāt vātāśābhyām vātāśebhyaḥ
Genitivevātāśasya vātāśayoḥ vātāśānām
Locativevātāśe vātāśayoḥ vātāśeṣu

Compound vātāśa -

Adverb -vātāśam -vātāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria