Declension table of ?vātāyu

Deva

MasculineSingularDualPlural
Nominativevātāyuḥ vātāyū vātāyavaḥ
Vocativevātāyo vātāyū vātāyavaḥ
Accusativevātāyum vātāyū vātāyūn
Instrumentalvātāyunā vātāyubhyām vātāyubhiḥ
Dativevātāyave vātāyubhyām vātāyubhyaḥ
Ablativevātāyoḥ vātāyubhyām vātāyubhyaḥ
Genitivevātāyoḥ vātāyvoḥ vātāyūnām
Locativevātāyau vātāyvoḥ vātāyuṣu

Compound vātāyu -

Adverb -vātāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria