Declension table of ?vātātmaka

Deva

MasculineSingularDualPlural
Nominativevātātmakaḥ vātātmakau vātātmakāḥ
Vocativevātātmaka vātātmakau vātātmakāḥ
Accusativevātātmakam vātātmakau vātātmakān
Instrumentalvātātmakena vātātmakābhyām vātātmakaiḥ vātātmakebhiḥ
Dativevātātmakāya vātātmakābhyām vātātmakebhyaḥ
Ablativevātātmakāt vātātmakābhyām vātātmakebhyaḥ
Genitivevātātmakasya vātātmakayoḥ vātātmakānām
Locativevātātmake vātātmakayoḥ vātātmakeṣu

Compound vātātmaka -

Adverb -vātātmakam -vātātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria