Declension table of ?vātātapikā

Deva

FeminineSingularDualPlural
Nominativevātātapikā vātātapike vātātapikāḥ
Vocativevātātapike vātātapike vātātapikāḥ
Accusativevātātapikām vātātapike vātātapikāḥ
Instrumentalvātātapikayā vātātapikābhyām vātātapikābhiḥ
Dativevātātapikāyai vātātapikābhyām vātātapikābhyaḥ
Ablativevātātapikāyāḥ vātātapikābhyām vātātapikābhyaḥ
Genitivevātātapikāyāḥ vātātapikayoḥ vātātapikānām
Locativevātātapikāyām vātātapikayoḥ vātātapikāsu

Adverb -vātātapikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria