Declension table of ?vātāri

Deva

MasculineSingularDualPlural
Nominativevātāriḥ vātārī vātārayaḥ
Vocativevātāre vātārī vātārayaḥ
Accusativevātārim vātārī vātārīn
Instrumentalvātāriṇā vātāribhyām vātāribhiḥ
Dativevātāraye vātāribhyām vātāribhyaḥ
Ablativevātāreḥ vātāribhyām vātāribhyaḥ
Genitivevātāreḥ vātāryoḥ vātārīṇām
Locativevātārau vātāryoḥ vātāriṣu

Compound vātāri -

Adverb -vātāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria