Declension table of ?vātāpisūdana

Deva

MasculineSingularDualPlural
Nominativevātāpisūdanaḥ vātāpisūdanau vātāpisūdanāḥ
Vocativevātāpisūdana vātāpisūdanau vātāpisūdanāḥ
Accusativevātāpisūdanam vātāpisūdanau vātāpisūdanān
Instrumentalvātāpisūdanena vātāpisūdanābhyām vātāpisūdanaiḥ vātāpisūdanebhiḥ
Dativevātāpisūdanāya vātāpisūdanābhyām vātāpisūdanebhyaḥ
Ablativevātāpisūdanāt vātāpisūdanābhyām vātāpisūdanebhyaḥ
Genitivevātāpisūdanasya vātāpisūdanayoḥ vātāpisūdanānām
Locativevātāpisūdane vātāpisūdanayoḥ vātāpisūdaneṣu

Compound vātāpisūdana -

Adverb -vātāpisūdanam -vātāpisūdanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria