Declension table of ?vātāpī

Deva

FeminineSingularDualPlural
Nominativevātāpī vātāpyau vātāpyaḥ
Vocativevātāpi vātāpyau vātāpyaḥ
Accusativevātāpīm vātāpyau vātāpīḥ
Instrumentalvātāpyā vātāpībhyām vātāpībhiḥ
Dativevātāpyai vātāpībhyām vātāpībhyaḥ
Ablativevātāpyāḥ vātāpībhyām vātāpībhyaḥ
Genitivevātāpyāḥ vātāpyoḥ vātāpīnām
Locativevātāpyām vātāpyoḥ vātāpīṣu

Compound vātāpi - vātāpī -

Adverb -vātāpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria