Declension table of ?vātāpaha

Deva

NeuterSingularDualPlural
Nominativevātāpaham vātāpahe vātāpahāni
Vocativevātāpaha vātāpahe vātāpahāni
Accusativevātāpaham vātāpahe vātāpahāni
Instrumentalvātāpahena vātāpahābhyām vātāpahaiḥ
Dativevātāpahāya vātāpahābhyām vātāpahebhyaḥ
Ablativevātāpahāt vātāpahābhyām vātāpahebhyaḥ
Genitivevātāpahasya vātāpahayoḥ vātāpahānām
Locativevātāpahe vātāpahayoḥ vātāpaheṣu

Compound vātāpaha -

Adverb -vātāpaham -vātāpahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria