Declension table of ?vātāpaha

Deva

MasculineSingularDualPlural
Nominativevātāpahaḥ vātāpahau vātāpahāḥ
Vocativevātāpaha vātāpahau vātāpahāḥ
Accusativevātāpaham vātāpahau vātāpahān
Instrumentalvātāpahena vātāpahābhyām vātāpahaiḥ vātāpahebhiḥ
Dativevātāpahāya vātāpahābhyām vātāpahebhyaḥ
Ablativevātāpahāt vātāpahābhyām vātāpahebhyaḥ
Genitivevātāpahasya vātāpahayoḥ vātāpahānām
Locativevātāpahe vātāpahayoḥ vātāpaheṣu

Compound vātāpaha -

Adverb -vātāpaham -vātāpahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria