Declension table of ?vātānulomana

Deva

NeuterSingularDualPlural
Nominativevātānulomanam vātānulomane vātānulomanāni
Vocativevātānulomana vātānulomane vātānulomanāni
Accusativevātānulomanam vātānulomane vātānulomanāni
Instrumentalvātānulomanena vātānulomanābhyām vātānulomanaiḥ
Dativevātānulomanāya vātānulomanābhyām vātānulomanebhyaḥ
Ablativevātānulomanāt vātānulomanābhyām vātānulomanebhyaḥ
Genitivevātānulomanasya vātānulomanayoḥ vātānulomanānām
Locativevātānulomane vātānulomanayoḥ vātānulomaneṣu

Compound vātānulomana -

Adverb -vātānulomanam -vātānulomanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria