Declension table of ?vātānulomana

Deva

MasculineSingularDualPlural
Nominativevātānulomanaḥ vātānulomanau vātānulomanāḥ
Vocativevātānulomana vātānulomanau vātānulomanāḥ
Accusativevātānulomanam vātānulomanau vātānulomanān
Instrumentalvātānulomanena vātānulomanābhyām vātānulomanaiḥ vātānulomanebhiḥ
Dativevātānulomanāya vātānulomanābhyām vātānulomanebhyaḥ
Ablativevātānulomanāt vātānulomanābhyām vātānulomanebhyaḥ
Genitivevātānulomanasya vātānulomanayoḥ vātānulomanānām
Locativevātānulomane vātānulomanayoḥ vātānulomaneṣu

Compound vātānulomana -

Adverb -vātānulomanam -vātānulomanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria