Declension table of ?vātākhya

Deva

NeuterSingularDualPlural
Nominativevātākhyam vātākhye vātākhyāni
Vocativevātākhya vātākhye vātākhyāni
Accusativevātākhyam vātākhye vātākhyāni
Instrumentalvātākhyena vātākhyābhyām vātākhyaiḥ
Dativevātākhyāya vātākhyābhyām vātākhyebhyaḥ
Ablativevātākhyāt vātākhyābhyām vātākhyebhyaḥ
Genitivevātākhyasya vātākhyayoḥ vātākhyānām
Locativevātākhye vātākhyayoḥ vātākhyeṣu

Compound vātākhya -

Adverb -vātākhyam -vātākhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria