Declension table of ?vātāhata

Deva

NeuterSingularDualPlural
Nominativevātāhatam vātāhate vātāhatāni
Vocativevātāhata vātāhate vātāhatāni
Accusativevātāhatam vātāhate vātāhatāni
Instrumentalvātāhatena vātāhatābhyām vātāhataiḥ
Dativevātāhatāya vātāhatābhyām vātāhatebhyaḥ
Ablativevātāhatāt vātāhatābhyām vātāhatebhyaḥ
Genitivevātāhatasya vātāhatayoḥ vātāhatānām
Locativevātāhate vātāhatayoḥ vātāhateṣu

Compound vātāhata -

Adverb -vātāhatam -vātāhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria