Declension table of ?vātāgara

Deva

MasculineSingularDualPlural
Nominativevātāgaraḥ vātāgarau vātāgarāḥ
Vocativevātāgara vātāgarau vātāgarāḥ
Accusativevātāgaram vātāgarau vātāgarān
Instrumentalvātāgareṇa vātāgarābhyām vātāgaraiḥ vātāgarebhiḥ
Dativevātāgarāya vātāgarābhyām vātāgarebhyaḥ
Ablativevātāgarāt vātāgarābhyām vātāgarebhyaḥ
Genitivevātāgarasya vātāgarayoḥ vātāgarāṇām
Locativevātāgare vātāgarayoḥ vātāgareṣu

Compound vātāgara -

Adverb -vātāgaram -vātāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria