Declension table of ?vātāṣṭhīlā

Deva

FeminineSingularDualPlural
Nominativevātāṣṭhīlā vātāṣṭhīle vātāṣṭhīlāḥ
Vocativevātāṣṭhīle vātāṣṭhīle vātāṣṭhīlāḥ
Accusativevātāṣṭhīlām vātāṣṭhīle vātāṣṭhīlāḥ
Instrumentalvātāṣṭhīlayā vātāṣṭhīlābhyām vātāṣṭhīlābhiḥ
Dativevātāṣṭhīlāyai vātāṣṭhīlābhyām vātāṣṭhīlābhyaḥ
Ablativevātāṣṭhīlāyāḥ vātāṣṭhīlābhyām vātāṣṭhīlābhyaḥ
Genitivevātāṣṭhīlāyāḥ vātāṣṭhīlayoḥ vātāṣṭhīlānām
Locativevātāṣṭhīlāyām vātāṣṭhīlayoḥ vātāṣṭhīlāsu

Adverb -vātāṣṭhīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria