Declension table of ?vāsū

Deva

FeminineSingularDualPlural
Nominativevāsūḥ vāsuvau vāsuvaḥ
Vocativevāsūḥ vāsu vāsuvau vāsuvaḥ
Accusativevāsuvam vāsuvau vāsuvaḥ
Instrumentalvāsuvā vāsūbhyām vāsūbhiḥ
Dativevāsuvai vāsuve vāsūbhyām vāsūbhyaḥ
Ablativevāsuvāḥ vāsuvaḥ vāsūbhyām vāsūbhyaḥ
Genitivevāsuvāḥ vāsuvaḥ vāsuvoḥ vāsūnām vāsuvām
Locativevāsuvi vāsuvām vāsuvoḥ vāsūṣu

Compound vāsū -

Adverb -vāsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria