Declension table of ?vāsumanda

Deva

NeuterSingularDualPlural
Nominativevāsumandam vāsumande vāsumandāni
Vocativevāsumanda vāsumande vāsumandāni
Accusativevāsumandam vāsumande vāsumandāni
Instrumentalvāsumandena vāsumandābhyām vāsumandaiḥ
Dativevāsumandāya vāsumandābhyām vāsumandebhyaḥ
Ablativevāsumandāt vāsumandābhyām vāsumandebhyaḥ
Genitivevāsumandasya vāsumandayoḥ vāsumandānām
Locativevāsumande vāsumandayoḥ vāsumandeṣu

Compound vāsumanda -

Adverb -vāsumandam -vāsumandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria