Declension table of ?vāsuka

Deva

NeuterSingularDualPlural
Nominativevāsukam vāsuke vāsukāni
Vocativevāsuka vāsuke vāsukāni
Accusativevāsukam vāsuke vāsukāni
Instrumentalvāsukena vāsukābhyām vāsukaiḥ
Dativevāsukāya vāsukābhyām vāsukebhyaḥ
Ablativevāsukāt vāsukābhyām vāsukebhyaḥ
Genitivevāsukasya vāsukayoḥ vāsukānām
Locativevāsuke vāsukayoḥ vāsukeṣu

Compound vāsuka -

Adverb -vāsukam -vāsukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria