Declension table of ?vāsudevasuta

Deva

MasculineSingularDualPlural
Nominativevāsudevasutaḥ vāsudevasutau vāsudevasutāḥ
Vocativevāsudevasuta vāsudevasutau vāsudevasutāḥ
Accusativevāsudevasutam vāsudevasutau vāsudevasutān
Instrumentalvāsudevasutena vāsudevasutābhyām vāsudevasutaiḥ vāsudevasutebhiḥ
Dativevāsudevasutāya vāsudevasutābhyām vāsudevasutebhyaḥ
Ablativevāsudevasutāt vāsudevasutābhyām vāsudevasutebhyaḥ
Genitivevāsudevasutasya vāsudevasutayoḥ vāsudevasutānām
Locativevāsudevasute vāsudevasutayoḥ vāsudevasuteṣu

Compound vāsudevasuta -

Adverb -vāsudevasutam -vāsudevasutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria