Declension table of ?vāsudevapūjā

Deva

FeminineSingularDualPlural
Nominativevāsudevapūjā vāsudevapūje vāsudevapūjāḥ
Vocativevāsudevapūje vāsudevapūje vāsudevapūjāḥ
Accusativevāsudevapūjām vāsudevapūje vāsudevapūjāḥ
Instrumentalvāsudevapūjayā vāsudevapūjābhyām vāsudevapūjābhiḥ
Dativevāsudevapūjāyai vāsudevapūjābhyām vāsudevapūjābhyaḥ
Ablativevāsudevapūjāyāḥ vāsudevapūjābhyām vāsudevapūjābhyaḥ
Genitivevāsudevapūjāyāḥ vāsudevapūjayoḥ vāsudevapūjānām
Locativevāsudevapūjāyām vāsudevapūjayoḥ vāsudevapūjāsu

Adverb -vāsudevapūjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria