Declension table of ?vāsudevānubhava

Deva

MasculineSingularDualPlural
Nominativevāsudevānubhavaḥ vāsudevānubhavau vāsudevānubhavāḥ
Vocativevāsudevānubhava vāsudevānubhavau vāsudevānubhavāḥ
Accusativevāsudevānubhavam vāsudevānubhavau vāsudevānubhavān
Instrumentalvāsudevānubhavena vāsudevānubhavābhyām vāsudevānubhavaiḥ vāsudevānubhavebhiḥ
Dativevāsudevānubhavāya vāsudevānubhavābhyām vāsudevānubhavebhyaḥ
Ablativevāsudevānubhavāt vāsudevānubhavābhyām vāsudevānubhavebhyaḥ
Genitivevāsudevānubhavasya vāsudevānubhavayoḥ vāsudevānubhavānām
Locativevāsudevānubhave vāsudevānubhavayoḥ vāsudevānubhaveṣu

Compound vāsudevānubhava -

Adverb -vāsudevānubhavam -vāsudevānubhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria