Declension table of vāsudeva

Deva

MasculineSingularDualPlural
Nominativevāsudevaḥ vāsudevau vāsudevāḥ
Vocativevāsudeva vāsudevau vāsudevāḥ
Accusativevāsudevam vāsudevau vāsudevān
Instrumentalvāsudevena vāsudevābhyām vāsudevaiḥ vāsudevebhiḥ
Dativevāsudevāya vāsudevābhyām vāsudevebhyaḥ
Ablativevāsudevāt vāsudevābhyām vāsudevebhyaḥ
Genitivevāsudevasya vāsudevayoḥ vāsudevānām
Locativevāsudeve vāsudevayoḥ vāsudeveṣu

Compound vāsudeva -

Adverb -vāsudevam -vāsudevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria